Posts

Showing posts from June, 2011

परमश्रद्धेया गुरूचरणाः

Image

नदी कीदृशी अस्ति ? मदीयो विचारः ।

नदी कीदृशी नदी संगीतसंलग्ना स्वनं देदीयते किञ्चित् । समेषां भावनां चित्तं स्वतो नेनीयते किञ्चत् ।। मनुष्या देवता भक्त्या समर्चन्त्येव सानन्दम् । सदा त्वामेव सर्वोऽपि क्षणं जेगीयते किञ्चित् ।। जनान् धर्मस्य मार्गे त्वं नयन्ती प्रेरयन्त्यासीः । विलोक्य त्वाञ्जनः पापाद्भृशं बेभीयते किञ्चित् ।। गभीरासीर्महत्तायां सुधीरासीः क्वचिच्छान्ता । त्वदीयं नैव गाम्भीर्यं जनो मेमीयते किञ्चित् ।। न आषाढेन संवृद्धा लघुः कुल्याः सदा भाति । तवेदं वैभवं दृष्ट्वा कथं जेजीयते किञ्चित् ।। भयं नास्ति क्वचित्, नित्यं चलित्वा नास्ति विश्रामः ।। प्रयासं कः कथं रोद्धुं वृथा चेक्रीयते किञ्चित् ।। -चिरञ्जीवी खतिवडा

महेश-संस्कृत-गुरूकुलम्

महेश संस्कृत गुरुकुल